Benefits of Panchmukhi Hanuman Kavach || Panchmukhi Hanuman Kavach, Panchmukhi Hanuman Kavach lyrics, How to recite Shri Hanuman Kavach?|| पंचमुखी हनुमान कवचम |
This is a very powerful shield which is capable of protecting a person from all kinds of evil effects like protection from black magic, protection from evil eye, protection from inauspicious effects of planets, protection from negative energy. Along with this, courage arises in the reciter of this Kavach, the chanter becomes fearless, decisive power arises in him, intelligence develops etc.
Hanumanji is immortal, that's why worshiping him in Kalyug bears fruit very quickly. He is great, kind hearted, enemy killer. The recitation of his kawacham protects the person in every way.
 |
Panchmukhi Hanuman Kawach Benefits |
हिंदी में पढ़िए पंचमुखी हनुमान कवच के फायदे
Benefits of Panchmukhi Hanuman Kavach
- By reciting Panchmukhi Hanuman Kavach, a shield is created around the reciter by the grace of Hanuman ji and no negativity can even touch him.
- God protects from all kinds of diseases, grief, planetary defects, fear etc.
- Worshiping Panchmukhi Hanuman brings happiness and peace in the life of the seeker.
- By worshiping Hanuman ji one can get rid of the biggest sorrows in life. It is believed that Lord Shri Ram himself recited Hanuman Kavach while fighting with Ravana.
- No matter what may be the craze in life, just recite Hanuman Kavach with devotion and faith and see how life changes.
- People on whom Shani Sadesati is going on or there is influence of Dhaiya, they must recite hanuman kawach.
- Those who are suffering from any incurable disease should also listen to the text of Panchmukhi Hanuman Kavach and do it according to their strength.
- Even if enemies are troubling you, start reciting Panchmukhi Hanuma Kavach.
How to start recitation of Panchmukhi Hanuman Kawacham?
Keep a photo of Panchmukhi Hanuman ji in front of you and duly worship him, offer Dhoop, Deep Naivadya, meditate on him and then start reciting Hanuman Kavach.
It has been told about the result of recitation of Panchmukhi Hanuman Kavach that:
Enemies are destroyed by reciting Hanuman Kavach once daily, devotees who recite it 2 times daily get the happiness of son, grandson, i.e, they get family happiness, those who recite it 3 times get wealth. Reciting 4 times regularly gives relief from all kinds of diseases, reciting 5 times daily gives the power of subjugation, reciting 6 times gives the power of subjugating all the gods, reciting 7 times daily Good luck is attained by reciting 8 times daily all tasks are accomplished, by reciting 9 recitations one attains all kinds of wealth, by reciting 10 lessons daily one attains knowledge, and by reciting 11 lessons daily all kinds of wealth are attained. achievement is attained.
|| Lyrics of Panchmukhi Hanuman Kawacham||
।।अथ श्री हनुमान कवचम् ।।
।। श्री गणेशाय नम: ।।
।। ॐ श्री हनुमते नमः ।।
|| अथ विनियोगः ||
ॐ अस्य श्री पञ्चमुख हनुमतकवच मंत्रस्य ब्रहमा ऋषि: ।
गायत्री छंद्: । श्रीपञ्चमुख विराट हनुमान देवता| ह्रीम बीजम् ।
श्रींम शक्ति:। क्रौ कीलकम्। क्रूं कवचम्। क्रै अस्त्राय फ़ट् मम् सकल कामना सिद्ध्यर्थे जपे विनियोगः |
।। श्री गरूड उवाच् ।।
अथ ध्यानं प्रवक्ष्यामि श्रुणु सर्वांगसुंदरम् ।
यत्कृतं देवदेवेन ध्यानं हनुमत्: प्रियम् ।।
पञ्चवक्त्रं महाभीमं त्रिपंच नयनैर्युतम् ।
बाहुभिर्दशभिर्युक्तं सर्वकामार्थसिध्दिदम् ।।
पूर्वतु वानरं वक्त्रं कोटिसूर्यसमप्रभम् ।
दंष्ट्राकरालवदनं भ्रुकुटी कुटिलेक्षणम् ।।
अस्यैव दक्षिणं वक्त्रं नारसिंहं महाद्भुतम् ।
अत्युग्रतेजोवपुष्पं भीषणम भयनाशनम् ।।
पश्चिमं गारुडं वक्त्रं वक्रतुण्डं महाबलम् ।
सर्वनागप्रशमनं विषभूतादिकृन्तनम् ।।
उत्तरं सौकरं वक्त्रं कृष्णं दिप्तंनभोपमम् ।
पाताले सिंह बेतालं ज्वररोगादिकृन्तनम ।।
ऊर्ध्वं हयाननं घोरं दानवान्तकरं परम् ।
येन वक्त्रेण विप्रेन्द्र तारकाख्यमं महासुरम् ।।
जघानशरणं तस्यात्सर्वशत्रुहरं परम् ।
ध्यात्वा पंचमुखं रुद्रं हनुमन्तं दयानिधिम् ।।
खड्गं त्रिशुलं खट्वांगं पाशमंकुशपर्वतम् ।
मुष्टिं कौमोदकीं वृक्षं धारयन्तं कमण्डलुं ।।
भिन्दिपालं ज्ञानमुद्रा दसभिर मुनिपुंगवम् ।
एतान्यायुधजालानि धारयन्तं भजाम्यहम् ।।
प्रेतासनोपविष्टं तं सर्वाभरण्भुषितम् ।
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम ।।
सर्वाश्चर्यमयं देवं हनुमद् विश्वतोमुखम् ।
पंचास्यमच्युतमनेकविचित्रवर्ण वक्त्रं शशांकशिखरं कपिराजवर्यम् ।
पीताम्बरादिमुकुटैरूप शोभितांगं पिंगाक्षमाद्यमनिशं मनसा स्मरामि ।।
मर्कटेशं महोत्साहं सर्वशत्रुहरं परम् । शत्रुं संहरमां रक्ष श्री मन्नापदमुध्दर ।।
ओम हरिमर्कट मर्कट मंत्रमिदं परिलिख्यति लिख्यति वामतले ।।
यदि नश्यति नश्यति शत्रुकुलं यदि मुंच्यति मुंच्यति वामलता ।।
ओम हरिमर्कटाय स्वाहा ओम नमो भगवते पंचवदनाय पूर्वकपिमुखाय सकलशत्रुसंहारकाय स्वाहा ।
ओम नमो भगवते पंचवदनाय दक्षिणमुखाय करालवदनाय नरसिंहाय सकलभूतप्रमथनाय स्वाहा ।
ओम नमो भगवते पंचवदनाय पश्चिममुखाय गरूडाननाय सकलविषहराय स्वाहा ।
ओम नमो भगवते पंचवदनाय उत्तरमुखाय आदिवराहाय सकलसंपत्कराय स्वाहा ।
ओम नमो भगवते पंचवदनाय उर्ध्वमुखाय हयग्रीवाय सकलजनवशकराय स्वाहा ।
|| फलस्त्रुतिः ||
इदं कवचं पठित्वा तु महाकवचं पठेन्नरः ।
एकवारं जपे स्त्रोत्रं सर्वशत्रुनिवारणम् ।।
द्विवारं तु पठेन्नित्यं पुत्रपौत्रप्रवर्धनम् ।
त्रिवारं च पठेत नित्यं सर्वसंपत्करं शुभम ।।
चतुर्वारं पठेन्नित्यं सर्वरोगनिवारणम् ।
पञ्चवारं पठेन्नित्यं सर्वलोक वशमकरम् ।।
षड्वारं तु पठेन्नित्यं सर्वदेव वशमकरम् ।
सप्तवारं पठेन्नित्यं सौभाग्यदायकम् ।।
अष्टवारं पठेन्नित्यं सर्व अष्टकामार्थसिद्धिदम् ।
नववारं पठेन्नित्यं सर्वैश्वर्य प्रदायकम् ।।
दशवारं च पठेन्नित्यं त्रैलोक्य ज्ञानदर्शनम् ।
एकादशं पठेन्नित्यं सर्वसिद्धिं लभेन्नरः ।।
।। ओम श्रीपंचमुखहनुमंताय आंजनेयाय नमो नम: ।।
।। श्रीपञ्चमुखी हनुमत्कवच समाप्तं ।।
People Also Search For:
Comments
Post a Comment